ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु
ज्ञपयताम्
ज्ञपयन्तु
मध्यम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय
ज्ञपयतम्
ज्ञपयत
उत्तम
ज्ञपयानि
ज्ञपयाव
ज्ञपयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयताम्
ज्ञपयेताम्
ज्ञपयन्ताम्
मध्यम
ज्ञपयस्व
ज्ञपयेथाम्
ज्ञपयध्वम्
उत्तम
ज्ञपयै
ज्ञपयावहै
ज्ञपयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञप्यताम्
ज्ञप्येताम्
ज्ञप्यन्ताम्
मध्यम
ज्ञप्यस्व
ज्ञप्येथाम्
ज्ञप्यध्वम्
उत्तम
ज्ञप्यै
ज्ञप्यावहै
ज्ञप्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः