ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजिज्ञपत् / अजिज्ञपद्
अजिज्ञपताम्
अजिज्ञपन्
मध्यम
अजिज्ञपः
अजिज्ञपतम्
अजिज्ञपत
उत्तम
अजिज्ञपम्
अजिज्ञपाव
अजिज्ञपाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिज्ञपत
अजिज्ञपेताम्
अजिज्ञपन्त
मध्यम
अजिज्ञपथाः
अजिज्ञपेथाम्
अजिज्ञपध्वम्
उत्तम
अजिज्ञपे
अजिज्ञपावहि
अजिज्ञपामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञापि / अज्ञपि
अज्ञापिषाताम् / अज्ञपिषाताम् / अज्ञपयिषाताम्
अज्ञापिषत / अज्ञपिषत / अज्ञपयिषत
मध्यम
अज्ञापिष्ठाः / अज्ञपिष्ठाः / अज्ञपयिष्ठाः
अज्ञापिषाथाम् / अज्ञपिषाथाम् / अज्ञपयिषाथाम्
अज्ञापिढ्वम् / अज्ञपिढ्वम् / अज्ञपयिढ्वम् / अज्ञपयिध्वम्
उत्तम
अज्ञापिषि / अज्ञपिषि / अज्ञपयिषि
अज्ञापिष्वहि / अज्ञपिष्वहि / अज्ञपयिष्वहि
अज्ञापिष्महि / अज्ञपिष्महि / अज्ञपयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः