ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयति
ज्ञपयतः
ज्ञपयन्ति
मध्यम
ज्ञपयसि
ज्ञपयथः
ज्ञपयथ
उत्तम
ज्ञपयामि
ज्ञपयावः
ज्ञपयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयते
ज्ञपयेते
ज्ञपयन्ते
मध्यम
ज्ञपयसे
ज्ञपयेथे
ज्ञपयध्वे
उत्तम
ज्ञपये
ज्ञपयावहे
ज्ञपयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञप्यते
ज्ञप्येते
ज्ञप्यन्ते
मध्यम
ज्ञप्यसे
ज्ञप्येथे
ज्ञप्यध्वे
उत्तम
ज्ञप्ये
ज्ञप्यावहे
ज्ञप्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः