ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयत् / अज्ञपयद्
अज्ञपयताम्
अज्ञपयन्
मध्यम
अज्ञपयः
अज्ञपयतम्
अज्ञपयत
उत्तम
अज्ञपयम्
अज्ञपयाव
अज्ञपयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञपयत
अज्ञपयेताम्
अज्ञपयन्त
मध्यम
अज्ञपयथाः
अज्ञपयेथाम्
अज्ञपयध्वम्
उत्तम
अज्ञपये
अज्ञपयावहि
अज्ञपयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्ञप्यत
अज्ञप्येताम्
अज्ञप्यन्त
मध्यम
अज्ञप्यथाः
अज्ञप्येथाम्
अज्ञप्यध्वम्
उत्तम
अज्ञप्ये
अज्ञप्यावहि
अज्ञप्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः