जम् धातुरूपाणि - जमुँ अदने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जमतात् / जमताद् / जमतु
जमताम्
जमन्तु
मध्यम
जमतात् / जमताद् / जम
जमतम्
जमत
उत्तम
जमानि
जमाव
जमाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जम्यताम्
जम्येताम्
जम्यन्ताम्
मध्यम
जम्यस्व
जम्येथाम्
जम्यध्वम्
उत्तम
जम्यै
जम्यावहै
जम्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः