चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चुट्टयाञ्चकार / चुट्टयांचकार / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्रतुः / चुट्टयांचक्रतुः / चुट्टयाम्बभूवतुः / चुट्टयांबभूवतुः / चुट्टयामासतुः
चुट्टयाञ्चक्रुः / चुट्टयांचक्रुः / चुट्टयाम्बभूवुः / चुट्टयांबभूवुः / चुट्टयामासुः
मध्यम
चुट्टयाञ्चकर्थ / चुट्टयांचकर्थ / चुट्टयाम्बभूविथ / चुट्टयांबभूविथ / चुट्टयामासिथ
चुट्टयाञ्चक्रथुः / चुट्टयांचक्रथुः / चुट्टयाम्बभूवथुः / चुट्टयांबभूवथुः / चुट्टयामासथुः
चुट्टयाञ्चक्र / चुट्टयांचक्र / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
उत्तम
चुट्टयाञ्चकर / चुट्टयांचकर / चुट्टयाञ्चकार / चुट्टयांचकार / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चकृव / चुट्टयांचकृव / चुट्टयाम्बभूविव / चुट्टयांबभूविव / चुट्टयामासिव
चुट्टयाञ्चकृम / चुट्टयांचकृम / चुट्टयाम्बभूविम / चुट्टयांबभूविम / चुट्टयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चक्राते / चुट्टयांचक्राते / चुट्टयाम्बभूवतुः / चुट्टयांबभूवतुः / चुट्टयामासतुः
चुट्टयाञ्चक्रिरे / चुट्टयांचक्रिरे / चुट्टयाम्बभूवुः / चुट्टयांबभूवुः / चुट्टयामासुः
मध्यम
चुट्टयाञ्चकृषे / चुट्टयांचकृषे / चुट्टयाम्बभूविथ / चुट्टयांबभूविथ / चुट्टयामासिथ
चुट्टयाञ्चक्राथे / चुट्टयांचक्राथे / चुट्टयाम्बभूवथुः / चुट्टयांबभूवथुः / चुट्टयामासथुः
चुट्टयाञ्चकृढ्वे / चुट्टयांचकृढ्वे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
उत्तम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूव / चुट्टयांबभूव / चुट्टयामास
चुट्टयाञ्चकृवहे / चुट्टयांचकृवहे / चुट्टयाम्बभूविव / चुट्टयांबभूविव / चुट्टयामासिव
चुट्टयाञ्चकृमहे / चुट्टयांचकृमहे / चुट्टयाम्बभूविम / चुट्टयांबभूविम / चुट्टयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूवे / चुट्टयांबभूवे / चुट्टयामाहे
चुट्टयाञ्चक्राते / चुट्टयांचक्राते / चुट्टयाम्बभूवाते / चुट्टयांबभूवाते / चुट्टयामासाते
चुट्टयाञ्चक्रिरे / चुट्टयांचक्रिरे / चुट्टयाम्बभूविरे / चुट्टयांबभूविरे / चुट्टयामासिरे
मध्यम
चुट्टयाञ्चकृषे / चुट्टयांचकृषे / चुट्टयाम्बभूविषे / चुट्टयांबभूविषे / चुट्टयामासिषे
चुट्टयाञ्चक्राथे / चुट्टयांचक्राथे / चुट्टयाम्बभूवाथे / चुट्टयांबभूवाथे / चुट्टयामासाथे
चुट्टयाञ्चकृढ्वे / चुट्टयांचकृढ्वे / चुट्टयाम्बभूविध्वे / चुट्टयांबभूविध्वे / चुट्टयाम्बभूविढ्वे / चुट्टयांबभूविढ्वे / चुट्टयामासिध्वे
उत्तम
चुट्टयाञ्चक्रे / चुट्टयांचक्रे / चुट्टयाम्बभूवे / चुट्टयांबभूवे / चुट्टयामाहे
चुट्टयाञ्चकृवहे / चुट्टयांचकृवहे / चुट्टयाम्बभूविवहे / चुट्टयांबभूविवहे / चुट्टयामासिवहे
चुट्टयाञ्चकृमहे / चुट्टयांचकृमहे / चुट्टयाम्बभूविमहे / चुट्टयांबभूविमहे / चुट्टयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः