चुट्ट् धातुरूपाणि - चुट्टँ अल्पीभावे - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चुट्ट्यात् / चुट्ट्याद्
चुट्ट्यास्ताम्
चुट्ट्यासुः
मध्यम
चुट्ट्याः
चुट्ट्यास्तम्
चुट्ट्यास्त
उत्तम
चुट्ट्यासम्
चुट्ट्यास्व
चुट्ट्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुट्टयिषीष्ट
चुट्टयिषीयास्ताम्
चुट्टयिषीरन्
मध्यम
चुट्टयिषीष्ठाः
चुट्टयिषीयास्थाम्
चुट्टयिषीढ्वम् / चुट्टयिषीध्वम्
उत्तम
चुट्टयिषीय
चुट्टयिषीवहि
चुट्टयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुट्टिषीष्ट / चुट्टयिषीष्ट
चुट्टिषीयास्ताम् / चुट्टयिषीयास्ताम्
चुट्टिषीरन् / चुट्टयिषीरन्
मध्यम
चुट्टिषीष्ठाः / चुट्टयिषीष्ठाः
चुट्टिषीयास्थाम् / चुट्टयिषीयास्थाम्
चुट्टिषीध्वम् / चुट्टयिषीढ्वम् / चुट्टयिषीध्वम्
उत्तम
चुट्टिषीय / चुट्टयिषीय
चुट्टिषीवहि / चुट्टयिषीवहि
चुट्टिषीमहि / चुट्टयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः