चि धातुरूपाणि - लिट् लकारः

चिञ् चयने - स्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिकाय / चिचाय
चिक्यतुः / चिच्यतुः
चिक्युः / चिच्युः
मध्यम
चिकयिथ / चिचयिथ / चिकेथ / चिचेथ
चिक्यथुः / चिच्यथुः
चिक्य / चिच्य
उत्तम
चिकय / चिचय / चिकाय / चिचाय
चिक्यिव / चिच्यिव
चिक्यिम / चिच्यिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्ये / चिच्ये
चिक्याते / चिच्याते
चिक्यिरे / चिच्यिरे
मध्यम
चिक्यिषे / चिच्यिषे
चिक्याथे / चिच्याथे
चिक्यिढ्वे / चिक्यिध्वे / चिच्यिढ्वे / चिच्यिध्वे
उत्तम
चिक्ये / चिच्ये
चिक्यिवहे / चिच्यिवहे
चिक्यिमहे / चिच्यिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्ये / चिच्ये
चिक्याते / चिच्याते
चिक्यिरे / चिच्यिरे
मध्यम
चिक्यिषे / चिच्यिषे
चिक्याथे / चिच्याथे
चिक्यिढ्वे / चिक्यिध्वे / चिच्यिढ्वे / चिच्यिध्वे
उत्तम
चिक्ये / चिच्ये
चिक्यिवहे / चिच्यिवहे
चिक्यिमहे / चिच्यिमहे
 


सनादि प्रत्ययाः

उपसर्गाः