चित् + सन् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचिचितिषिष्यत् / अचिचितिषिष्यद् / अचिचेतिषिष्यत् / अचिचेतिषिष्यद्
अचिचितिषिष्यताम् / अचिचेतिषिष्यताम्
अचिचितिषिष्यन् / अचिचेतिषिष्यन्
मध्यम
अचिचितिषिष्यः / अचिचेतिषिष्यः
अचिचितिषिष्यतम् / अचिचेतिषिष्यतम्
अचिचितिषिष्यत / अचिचेतिषिष्यत
उत्तम
अचिचितिषिष्यम् / अचिचेतिषिष्यम्
अचिचितिषिष्याव / अचिचेतिषिष्याव
अचिचितिषिष्याम / अचिचेतिषिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिचितिषिष्यत / अचिचेतिषिष्यत
अचिचितिषिष्येताम् / अचिचेतिषिष्येताम्
अचिचितिषिष्यन्त / अचिचेतिषिष्यन्त
मध्यम
अचिचितिषिष्यथाः / अचिचेतिषिष्यथाः
अचिचितिषिष्येथाम् / अचिचेतिषिष्येथाम्
अचिचितिषिष्यध्वम् / अचिचेतिषिष्यध्वम्
उत्तम
अचिचितिषिष्ये / अचिचेतिषिष्ये
अचिचितिषिष्यावहि / अचिचेतिषिष्यावहि
अचिचितिषिष्यामहि / अचिचेतिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः