चम् धातुरूपाणि - चमुँ अदने न मित् १९५१ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चमतात् / चमताद् / चमतु
चमताम्
चमन्तु
मध्यम
चमतात् / चमताद् / चम
चमतम्
चमत
उत्तम
चमानि
चमाव
चमाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चम्यताम्
चम्येताम्
चम्यन्ताम्
मध्यम
चम्यस्व
चम्येथाम्
चम्यध्वम्
उत्तम
चम्यै
चम्यावहै
चम्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः