चम् धातुरूपाणि - चमुँ अदने न मित् १९५१ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचमिष्यत् / अचमिष्यद्
अचमिष्यताम्
अचमिष्यन्
मध्यम
अचमिष्यः
अचमिष्यतम्
अचमिष्यत
उत्तम
अचमिष्यम्
अचमिष्याव
अचमिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचमिष्यत
अचमिष्येताम्
अचमिष्यन्त
मध्यम
अचमिष्यथाः
अचमिष्येथाम्
अचमिष्यध्वम्
उत्तम
अचमिष्ये
अचमिष्यावहि
अचमिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः