चम् धातुरूपाणि - चमुँ अदने न मित् १९५१ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चचम
चेमतुः
चेमुः
मध्यम
चेमिथ
चेमथुः
चेम
उत्तम
चचम
चेमिव
चेमिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चेमे
चेमाते
चेमिरे
मध्यम
चेमिषे
चेमाथे
चेमिध्वे
उत्तम
चेमे
चेमिवहे
चेमिमहे
 


सनादि प्रत्ययाः

उपसर्गाः