चन् धातुरूपाणि - चनँ च हिंसार्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चनतात् / चनताद् / चनतु
चनताम्
चनन्तु
मध्यम
चनतात् / चनताद् / चन
चनतम्
चनत
उत्तम
चनानि
चनाव
चनाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चन्यताम्
चन्येताम्
चन्यन्ताम्
मध्यम
चन्यस्व
चन्येथाम्
चन्यध्वम्
उत्तम
चन्यै
चन्यावहै
चन्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः