चन् धातुरूपाणि - चनँ च हिंसार्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चचान
चेनतुः
चेनुः
मध्यम
चेनिथ
चेनथुः
चेन
उत्तम
चचन / चचान
चेनिव
चेनिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चेने
चेनाते
चेनिरे
मध्यम
चेनिषे
चेनाथे
चेनिध्वे
उत्तम
चेने
चेनिवहे
चेनिमहे
 


सनादि प्रत्ययाः

उपसर्गाः