चन् धातुरूपाणि - चनँ च हिंसार्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चनति
चनतः
चनन्ति
मध्यम
चनसि
चनथः
चनथ
उत्तम
चनामि
चनावः
चनामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चन्यते
चन्येते
चन्यन्ते
मध्यम
चन्यसे
चन्येथे
चन्यध्वे
उत्तम
चन्ये
चन्यावहे
चन्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः