चन् धातुरूपाणि - चनँ च हिंसार्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचनत् / अचनद्
अचनताम्
अचनन्
मध्यम
अचनः
अचनतम्
अचनत
उत्तम
अचनम्
अचनाव
अचनाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचन्यत
अचन्येताम्
अचन्यन्त
मध्यम
अचन्यथाः
अचन्येथाम्
अचन्यध्वम्
उत्तम
अचन्ये
अचन्यावहि
अचन्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः