चण् धातुरूपाणि - चणँ गतौ दाने च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चणतात् / चणताद् / चणतु
चणताम्
चणन्तु
मध्यम
चणतात् / चणताद् / चण
चणतम्
चणत
उत्तम
चणानि
चणाव
चणाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्यताम्
चण्येताम्
चण्यन्ताम्
मध्यम
चण्यस्व
चण्येथाम्
चण्यध्वम्
उत्तम
चण्यै
चण्यावहै
चण्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः