चण् धातुरूपाणि - चणँ गतौ दाने च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचणिष्यत् / अचणिष्यद्
अचणिष्यताम्
अचणिष्यन्
मध्यम
अचणिष्यः
अचणिष्यतम्
अचणिष्यत
उत्तम
अचणिष्यम्
अचणिष्याव
अचणिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचणिष्यत
अचणिष्येताम्
अचणिष्यन्त
मध्यम
अचणिष्यथाः
अचणिष्येथाम्
अचणिष्यध्वम्
उत्तम
अचणिष्ये
अचणिष्यावहि
अचणिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः