चण् धातुरूपाणि - चणँ गतौ दाने च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चचाण
चेणतुः
चेणुः
मध्यम
चेणिथ
चेणथुः
चेण
उत्तम
चचण / चचाण
चेणिव
चेणिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चेणे
चेणाते
चेणिरे
मध्यम
चेणिषे
चेणाथे
चेणिध्वे
उत्तम
चेणे
चेणिवहे
चेणिमहे
 


सनादि प्रत्ययाः

उपसर्गाः