चण् धातुरूपाणि - चणँ गतौ दाने च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चणति
चणतः
चणन्ति
मध्यम
चणसि
चणथः
चणथ
उत्तम
चणामि
चणावः
चणामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्यते
चण्येते
चण्यन्ते
मध्यम
चण्यसे
चण्येथे
चण्यध्वे
उत्तम
चण्ये
चण्यावहे
चण्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः