चण् धातुरूपाणि - चणँ गतौ दाने च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचणत् / अचणद्
अचणताम्
अचणन्
मध्यम
अचणः
अचणतम्
अचणत
उत्तम
अचणम्
अचणाव
अचणाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचण्यत
अचण्येताम्
अचण्यन्त
मध्यम
अचण्यथाः
अचण्येथाम्
अचण्यध्वम्
उत्तम
अचण्ये
अचण्यावहि
अचण्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः