चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचचण्डत् / अचचण्डद्
अचचण्डताम्
अचचण्डन्
मध्यम
अचचण्डः
अचचण्डतम्
अचचण्डत
उत्तम
अचचण्डम्
अचचण्डाव
अचचण्डाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचचण्डत
अचचण्डेताम्
अचचण्डन्त
मध्यम
अचचण्डथाः
अचचण्डेथाम्
अचचण्डध्वम्
उत्तम
अचचण्डे
अचचण्डावहि
अचचण्डामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचण्डि
अचण्डिषाताम् / अचण्डयिषाताम्
अचण्डिषत / अचण्डयिषत
मध्यम
अचण्डिष्ठाः / अचण्डयिष्ठाः
अचण्डिषाथाम् / अचण्डयिषाथाम्
अचण्डिढ्वम् / अचण्डयिढ्वम् / अचण्डयिध्वम्
उत्तम
अचण्डिषि / अचण्डयिषि
अचण्डिष्वहि / अचण्डयिष्वहि
अचण्डिष्महि / अचण्डयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः