चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयाञ्चकार / चण्डयांचकार / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चक्रतुः / चण्डयांचक्रतुः / चण्डयाम्बभूवतुः / चण्डयांबभूवतुः / चण्डयामासतुः
चण्डयाञ्चक्रुः / चण्डयांचक्रुः / चण्डयाम्बभूवुः / चण्डयांबभूवुः / चण्डयामासुः
मध्यम
चण्डयाञ्चकर्थ / चण्डयांचकर्थ / चण्डयाम्बभूविथ / चण्डयांबभूविथ / चण्डयामासिथ
चण्डयाञ्चक्रथुः / चण्डयांचक्रथुः / चण्डयाम्बभूवथुः / चण्डयांबभूवथुः / चण्डयामासथुः
चण्डयाञ्चक्र / चण्डयांचक्र / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
उत्तम
चण्डयाञ्चकर / चण्डयांचकर / चण्डयाञ्चकार / चण्डयांचकार / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चकृव / चण्डयांचकृव / चण्डयाम्बभूविव / चण्डयांबभूविव / चण्डयामासिव
चण्डयाञ्चकृम / चण्डयांचकृम / चण्डयाम्बभूविम / चण्डयांबभूविम / चण्डयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चक्राते / चण्डयांचक्राते / चण्डयाम्बभूवतुः / चण्डयांबभूवतुः / चण्डयामासतुः
चण्डयाञ्चक्रिरे / चण्डयांचक्रिरे / चण्डयाम्बभूवुः / चण्डयांबभूवुः / चण्डयामासुः
मध्यम
चण्डयाञ्चकृषे / चण्डयांचकृषे / चण्डयाम्बभूविथ / चण्डयांबभूविथ / चण्डयामासिथ
चण्डयाञ्चक्राथे / चण्डयांचक्राथे / चण्डयाम्बभूवथुः / चण्डयांबभूवथुः / चण्डयामासथुः
चण्डयाञ्चकृढ्वे / चण्डयांचकृढ्वे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
उत्तम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चकृवहे / चण्डयांचकृवहे / चण्डयाम्बभूविव / चण्डयांबभूविव / चण्डयामासिव
चण्डयाञ्चकृमहे / चण्डयांचकृमहे / चण्डयाम्बभूविम / चण्डयांबभूविम / चण्डयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूवे / चण्डयांबभूवे / चण्डयामाहे
चण्डयाञ्चक्राते / चण्डयांचक्राते / चण्डयाम्बभूवाते / चण्डयांबभूवाते / चण्डयामासाते
चण्डयाञ्चक्रिरे / चण्डयांचक्रिरे / चण्डयाम्बभूविरे / चण्डयांबभूविरे / चण्डयामासिरे
मध्यम
चण्डयाञ्चकृषे / चण्डयांचकृषे / चण्डयाम्बभूविषे / चण्डयांबभूविषे / चण्डयामासिषे
चण्डयाञ्चक्राथे / चण्डयांचक्राथे / चण्डयाम्बभूवाथे / चण्डयांबभूवाथे / चण्डयामासाथे
चण्डयाञ्चकृढ्वे / चण्डयांचकृढ्वे / चण्डयाम्बभूविध्वे / चण्डयांबभूविध्वे / चण्डयाम्बभूविढ्वे / चण्डयांबभूविढ्वे / चण्डयामासिध्वे
उत्तम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूवे / चण्डयांबभूवे / चण्डयामाहे
चण्डयाञ्चकृवहे / चण्डयांचकृवहे / चण्डयाम्बभूविवहे / चण्डयांबभूविवहे / चण्डयामासिवहे
चण्डयाञ्चकृमहे / चण्डयांचकृमहे / चण्डयाम्बभूविमहे / चण्डयांबभूविमहे / चण्डयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः