चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयति
चण्डयतः
चण्डयन्ति
मध्यम
चण्डयसि
चण्डयथः
चण्डयथ
उत्तम
चण्डयामि
चण्डयावः
चण्डयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्डयते
चण्डयेते
चण्डयन्ते
मध्यम
चण्डयसे
चण्डयेथे
चण्डयध्वे
उत्तम
चण्डये
चण्डयावहे
चण्डयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चण्ड्यते
चण्ड्येते
चण्ड्यन्ते
मध्यम
चण्ड्यसे
चण्ड्येथे
चण्ड्यध्वे
उत्तम
चण्ड्ये
चण्ड्यावहे
चण्ड्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः