चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचण्डयत् / अचण्डयद्
अचण्डयताम्
अचण्डयन्
मध्यम
अचण्डयः
अचण्डयतम्
अचण्डयत
उत्तम
अचण्डयम्
अचण्डयाव
अचण्डयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचण्डयत
अचण्डयेताम्
अचण्डयन्त
मध्यम
अचण्डयथाः
अचण्डयेथाम्
अचण्डयध्वम्
उत्तम
अचण्डये
अचण्डयावहि
अचण्डयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचण्ड्यत
अचण्ड्येताम्
अचण्ड्यन्त
मध्यम
अचण्ड्यथाः
अचण्ड्येथाम्
अचण्ड्यध्वम्
उत्तम
अचण्ड्ये
अचण्ड्यावहि
अचण्ड्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः