चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचञ्चिष्यत् / अचञ्चिष्यद्
अचञ्चिष्यताम्
अचञ्चिष्यन्
मध्यम
अचञ्चिष्यः
अचञ्चिष्यतम्
अचञ्चिष्यत
उत्तम
अचञ्चिष्यम्
अचञ्चिष्याव
अचञ्चिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचञ्चिष्यत
अचञ्चिष्येताम्
अचञ्चिष्यन्त
मध्यम
अचञ्चिष्यथाः
अचञ्चिष्येथाम्
अचञ्चिष्यध्वम्
उत्तम
अचञ्चिष्ये
अचञ्चिष्यावहि
अचञ्चिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः