चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चचञ्च
चचञ्चतुः
चचञ्चुः
मध्यम
चचञ्चिथ
चचञ्चथुः
चचञ्च
उत्तम
चचञ्च
चचञ्चिव
चचञ्चिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चचञ्चे
चचञ्चाते
चचञ्चिरे
मध्यम
चचञ्चिषे
चचञ्चाथे
चचञ्चिध्वे
उत्तम
चचञ्चे
चचञ्चिवहे
चचञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः