चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचञ्चत् / अचञ्चद्
अचञ्चताम्
अचञ्चन्
मध्यम
अचञ्चः
अचञ्चतम्
अचञ्चत
उत्तम
अचञ्चम्
अचञ्चाव
अचञ्चाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचच्यत
अचच्येताम्
अचच्यन्त
मध्यम
अचच्यथाः
अचच्येथाम्
अचच्यध्वम्
उत्तम
अचच्ये
अचच्यावहि
अचच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः