चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचीचकत् / अचीचकद्
अचीचकताम्
अचीचकन्
मध्यम
अचीचकः
अचीचकतम्
अचीचकत
उत्तम
अचीचकम्
अचीचकाव
अचीचकाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचीचकत
अचीचकेताम्
अचीचकन्त
मध्यम
अचीचकथाः
अचीचकेथाम्
अचीचकध्वम्
उत्तम
अचीचके
अचीचकावहि
अचीचकामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचाकि
अचाकिषाताम् / अचाकयिषाताम्
अचाकिषत / अचाकयिषत
मध्यम
अचाकिष्ठाः / अचाकयिष्ठाः
अचाकिषाथाम् / अचाकयिषाथाम्
अचाकिढ्वम् / अचाकयिढ्वम् / अचाकयिध्वम्
उत्तम
अचाकिषि / अचाकयिषि
अचाकिष्वहि / अचाकयिष्वहि
अचाकिष्महि / अचाकयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः