चकास् धातुरूपाणि - चकासृँ दीप्तौ - अदादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचकासिष्यत् / अचकासिष्यद्
अचकासिष्यताम्
अचकासिष्यन्
मध्यम
अचकासिष्यः
अचकासिष्यतम्
अचकासिष्यत
उत्तम
अचकासिष्यम्
अचकासिष्याव
अचकासिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचकासिष्यत
अचकासिष्येताम्
अचकासिष्यन्त
मध्यम
अचकासिष्यथाः
अचकासिष्येथाम्
अचकासिष्यध्वम्
उत्तम
अचकासिष्ये
अचकासिष्यावहि
अचकासिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः