चकास् धातुरूपाणि - चकासृँ दीप्तौ - अदादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चकासाञ्चकार / चकासांचकार / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चक्रतुः / चकासांचक्रतुः / चकासाम्बभूवतुः / चकासांबभूवतुः / चकासामासतुः
चकासाञ्चक्रुः / चकासांचक्रुः / चकासाम्बभूवुः / चकासांबभूवुः / चकासामासुः
मध्यम
चकासाञ्चकर्थ / चकासांचकर्थ / चकासाम्बभूविथ / चकासांबभूविथ / चकासामासिथ
चकासाञ्चक्रथुः / चकासांचक्रथुः / चकासाम्बभूवथुः / चकासांबभूवथुः / चकासामासथुः
चकासाञ्चक्र / चकासांचक्र / चकासाम्बभूव / चकासांबभूव / चकासामास
उत्तम
चकासाञ्चकर / चकासांचकर / चकासाञ्चकार / चकासांचकार / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चकृव / चकासांचकृव / चकासाम्बभूविव / चकासांबभूविव / चकासामासिव
चकासाञ्चकृम / चकासांचकृम / चकासाम्बभूविम / चकासांबभूविम / चकासामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकासाञ्चक्रे / चकासांचक्रे / चकासाम्बभूवे / चकासांबभूवे / चकासामाहे
चकासाञ्चक्राते / चकासांचक्राते / चकासाम्बभूवाते / चकासांबभूवाते / चकासामासाते
चकासाञ्चक्रिरे / चकासांचक्रिरे / चकासाम्बभूविरे / चकासांबभूविरे / चकासामासिरे
मध्यम
चकासाञ्चकृषे / चकासांचकृषे / चकासाम्बभूविषे / चकासांबभूविषे / चकासामासिषे
चकासाञ्चक्राथे / चकासांचक्राथे / चकासाम्बभूवाथे / चकासांबभूवाथे / चकासामासाथे
चकासाञ्चकृढ्वे / चकासांचकृढ्वे / चकासाम्बभूविध्वे / चकासांबभूविध्वे / चकासाम्बभूविढ्वे / चकासांबभूविढ्वे / चकासामासिध्वे
उत्तम
चकासाञ्चक्रे / चकासांचक्रे / चकासाम्बभूवे / चकासांबभूवे / चकासामाहे
चकासाञ्चकृवहे / चकासांचकृवहे / चकासाम्बभूविवहे / चकासांबभूविवहे / चकासामासिवहे
चकासाञ्चकृमहे / चकासांचकृमहे / चकासाम्बभूविमहे / चकासांबभूविमहे / चकासामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः