घृष् धातुरूपाणि - लृङ् लकारः

घृषुँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघर्षिष्यत् / अघर्षिष्यद्
अघर्षिष्यताम्
अघर्षिष्यन्
मध्यम
अघर्षिष्यः
अघर्षिष्यतम्
अघर्षिष्यत
उत्तम
अघर्षिष्यम्
अघर्षिष्याव
अघर्षिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघर्षिष्यत
अघर्षिष्येताम्
अघर्षिष्यन्त
मध्यम
अघर्षिष्यथाः
अघर्षिष्येथाम्
अघर्षिष्यध्वम्
उत्तम
अघर्षिष्ये
अघर्षिष्यावहि
अघर्षिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः