घुष् धातुरूपाणि - लिट् लकारः

घुषिँर् विशब्दने - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घोषयाञ्चकार / घोषयांचकार / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्रतुः / घोषयांचक्रतुः / घोषयाम्बभूवतुः / घोषयांबभूवतुः / घोषयामासतुः
घोषयाञ्चक्रुः / घोषयांचक्रुः / घोषयाम्बभूवुः / घोषयांबभूवुः / घोषयामासुः
मध्यम
घोषयाञ्चकर्थ / घोषयांचकर्थ / घोषयाम्बभूविथ / घोषयांबभूविथ / घोषयामासिथ
घोषयाञ्चक्रथुः / घोषयांचक्रथुः / घोषयाम्बभूवथुः / घोषयांबभूवथुः / घोषयामासथुः
घोषयाञ्चक्र / घोषयांचक्र / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
उत्तम
घोषयाञ्चकर / घोषयांचकर / घोषयाञ्चकार / घोषयांचकार / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चकृव / घोषयांचकृव / घोषयाम्बभूविव / घोषयांबभूविव / घोषयामासिव
घोषयाञ्चकृम / घोषयांचकृम / घोषयाम्बभूविम / घोषयांबभूविम / घोषयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्राते / घोषयांचक्राते / घोषयाम्बभूवतुः / घोषयांबभूवतुः / घोषयामासतुः
घोषयाञ्चक्रिरे / घोषयांचक्रिरे / घोषयाम्बभूवुः / घोषयांबभूवुः / घोषयामासुः
मध्यम
घोषयाञ्चकृषे / घोषयांचकृषे / घोषयाम्बभूविथ / घोषयांबभूविथ / घोषयामासिथ
घोषयाञ्चक्राथे / घोषयांचक्राथे / घोषयाम्बभूवथुः / घोषयांबभूवथुः / घोषयामासथुः
घोषयाञ्चकृढ्वे / घोषयांचकृढ्वे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
उत्तम
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चकृवहे / घोषयांचकृवहे / घोषयाम्बभूविव / घोषयांबभूविव / घोषयामासिव
घोषयाञ्चकृमहे / घोषयांचकृमहे / घोषयाम्बभूविम / घोषयांबभूविम / घोषयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूवे / घोषयांबभूवे / घोषयामाहे
घोषयाञ्चक्राते / घोषयांचक्राते / घोषयाम्बभूवाते / घोषयांबभूवाते / घोषयामासाते
घोषयाञ्चक्रिरे / घोषयांचक्रिरे / घोषयाम्बभूविरे / घोषयांबभूविरे / घोषयामासिरे
मध्यम
घोषयाञ्चकृषे / घोषयांचकृषे / घोषयाम्बभूविषे / घोषयांबभूविषे / घोषयामासिषे
घोषयाञ्चक्राथे / घोषयांचक्राथे / घोषयाम्बभूवाथे / घोषयांबभूवाथे / घोषयामासाथे
घोषयाञ्चकृढ्वे / घोषयांचकृढ्वे / घोषयाम्बभूविध्वे / घोषयांबभूविध्वे / घोषयाम्बभूविढ्वे / घोषयांबभूविढ्वे / घोषयामासिध्वे
उत्तम
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूवे / घोषयांबभूवे / घोषयामाहे
घोषयाञ्चकृवहे / घोषयांचकृवहे / घोषयाम्बभूविवहे / घोषयांबभूविवहे / घोषयामासिवहे
घोषयाञ्चकृमहे / घोषयांचकृमहे / घोषयाम्बभूविमहे / घोषयांबभूविमहे / घोषयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः