घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रतुः / घग्घयांचक्रतुः / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्रुः / घग्घयांचक्रुः / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
मध्यम
घग्घयाञ्चकर्थ / घग्घयांचकर्थ / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चक्रथुः / घग्घयांचक्रथुः / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चक्र / घग्घयांचक्र / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
उत्तम
घग्घयाञ्चकर / घग्घयांचकर / घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृव / घग्घयांचकृव / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृम / घग्घयांचकृम / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
मध्यम
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
उत्तम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूवे / घग्घयांबभूवे / घग्घयामाहे
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवाते / घग्घयांबभूवाते / घग्घयामासाते
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूविरे / घग्घयांबभूविरे / घग्घयामासिरे
मध्यम
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविषे / घग्घयांबभूविषे / घग्घयामासिषे
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवाथे / घग्घयांबभूवाथे / घग्घयामासाथे
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूविध्वे / घग्घयांबभूविध्वे / घग्घयाम्बभूविढ्वे / घग्घयांबभूविढ्वे / घग्घयामासिध्वे
उत्तम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूवे / घग्घयांबभूवे / घग्घयामाहे
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविवहे / घग्घयांबभूविवहे / घग्घयामासिवहे
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविमहे / घग्घयांबभूविमहे / घग्घयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः