ग्रन्थ् धातुरूपाणि - लिट् लकारः

ग्रन्थँ सन्दर्भे - क्र्यादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रेथ / जग्रन्थ
ग्रेथतुः / जग्रन्थतुः
ग्रेथुः / जग्रन्थुः
मध्यम
ग्रेथिथ / जग्रन्थिथ
ग्रेथथुः / जग्रन्थथुः
ग्रेथ / जग्रन्थ
उत्तम
ग्रेथ / जग्रन्थ
ग्रेथिव / जग्रन्थिव
ग्रेथिम / जग्रन्थिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रेथे / जग्रन्थे
ग्रेथाते / जग्रन्थाते
ग्रेथिरे / जग्रन्थिरे
मध्यम
ग्रेथिषे / जग्रन्थिषे
ग्रेथाथे / जग्रन्थाथे
ग्रेथिध्वे / जग्रन्थिध्वे
उत्तम
ग्रेथे / जग्रन्थे
ग्रेथिवहे / जग्रन्थिवहे
ग्रेथिमहे / जग्रन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः