ग्रन्थ् + यङ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जाग्रन्थ्येत
जाग्रन्थ्येयाताम्
जाग्रन्थ्येरन्
मध्यम
जाग्रन्थ्येथाः
जाग्रन्थ्येयाथाम्
जाग्रन्थ्येध्वम्
उत्तम
जाग्रन्थ्येय
जाग्रन्थ्येवहि
जाग्रन्थ्येमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जाग्रन्थ्येत
जाग्रन्थ्येयाताम्
जाग्रन्थ्येरन्
मध्यम
जाग्रन्थ्येथाः
जाग्रन्थ्येयाथाम्
जाग्रन्थ्येध्वम्
उत्तम
जाग्रन्थ्येय
जाग्रन्थ्येवहि
जाग्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः