ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अग्रन्थयिष्यत् / अग्रन्थयिष्यद्
अग्रन्थयिष्यताम्
अग्रन्थयिष्यन्
मध्यम
अग्रन्थयिष्यः
अग्रन्थयिष्यतम्
अग्रन्थयिष्यत
उत्तम
अग्रन्थयिष्यम्
अग्रन्थयिष्याव
अग्रन्थयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अग्रन्थयिष्यत
अग्रन्थयिष्येताम्
अग्रन्थयिष्यन्त
मध्यम
अग्रन्थयिष्यथाः
अग्रन्थयिष्येथाम्
अग्रन्थयिष्यध्वम्
उत्तम
अग्रन्थयिष्ये
अग्रन्थयिष्यावहि
अग्रन्थयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अग्रन्थिष्यत / अग्रन्थयिष्यत
अग्रन्थिष्येताम् / अग्रन्थयिष्येताम्
अग्रन्थिष्यन्त / अग्रन्थयिष्यन्त
मध्यम
अग्रन्थिष्यथाः / अग्रन्थयिष्यथाः
अग्रन्थिष्येथाम् / अग्रन्थयिष्येथाम्
अग्रन्थिष्यध्वम् / अग्रन्थयिष्यध्वम्
उत्तम
अग्रन्थिष्ये / अग्रन्थयिष्ये
अग्रन्थिष्यावहि / अग्रन्थयिष्यावहि
अग्रन्थिष्यामहि / अग्रन्थयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः