ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजग्रन्थत् / अजग्रन्थद्
अजग्रन्थताम्
अजग्रन्थन्
मध्यम
अजग्रन्थः
अजग्रन्थतम्
अजग्रन्थत
उत्तम
अजग्रन्थम्
अजग्रन्थाव
अजग्रन्थाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजग्रन्थत
अजग्रन्थेताम्
अजग्रन्थन्त
मध्यम
अजग्रन्थथाः
अजग्रन्थेथाम्
अजग्रन्थध्वम्
उत्तम
अजग्रन्थे
अजग्रन्थावहि
अजग्रन्थामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अग्रन्थि
अग्रन्थिषाताम् / अग्रन्थयिषाताम्
अग्रन्थिषत / अग्रन्थयिषत
मध्यम
अग्रन्थिष्ठाः / अग्रन्थयिष्ठाः
अग्रन्थिषाथाम् / अग्रन्थयिषाथाम्
अग्रन्थिढ्वम् / अग्रन्थयिढ्वम् / अग्रन्थयिध्वम्
उत्तम
अग्रन्थिषि / अग्रन्थयिषि
अग्रन्थिष्वहि / अग्रन्थयिष्वहि
अग्रन्थिष्महि / अग्रन्थयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः