ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ग्रन्थ्यात् / ग्रन्थ्याद्
ग्रन्थ्यास्ताम्
ग्रन्थ्यासुः
मध्यम
ग्रन्थ्याः
ग्रन्थ्यास्तम्
ग्रन्थ्यास्त
उत्तम
ग्रन्थ्यासम्
ग्रन्थ्यास्व
ग्रन्थ्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रन्थयिषीष्ट
ग्रन्थयिषीयास्ताम्
ग्रन्थयिषीरन्
मध्यम
ग्रन्थयिषीष्ठाः
ग्रन्थयिषीयास्थाम्
ग्रन्थयिषीढ्वम् / ग्रन्थयिषीध्वम्
उत्तम
ग्रन्थयिषीय
ग्रन्थयिषीवहि
ग्रन्थयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रन्थिषीष्ट / ग्रन्थयिषीष्ट
ग्रन्थिषीयास्ताम् / ग्रन्थयिषीयास्ताम्
ग्रन्थिषीरन् / ग्रन्थयिषीरन्
मध्यम
ग्रन्थिषीष्ठाः / ग्रन्थयिषीष्ठाः
ग्रन्थिषीयास्थाम् / ग्रन्थयिषीयास्थाम्
ग्रन्थिषीध्वम् / ग्रन्थयिषीढ्वम् / ग्रन्थयिषीध्वम्
उत्तम
ग्रन्थिषीय / ग्रन्थयिषीय
ग्रन्थिषीवहि / ग्रन्थयिषीवहि
ग्रन्थिषीमहि / ग्रन्थयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः