गृ धातुरूपाणि - गृ सेचने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गरतात् / गरताद् / गरतु
गरताम्
गरन्तु
मध्यम
गरतात् / गरताद् / गर
गरतम्
गरत
उत्तम
गराणि
गराव
गराम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ग्रियताम्
ग्रियेताम्
ग्रियन्ताम्
मध्यम
ग्रियस्व
ग्रियेथाम्
ग्रियध्वम्
उत्तम
ग्रियै
ग्रियावहै
ग्रियामहै
 


सनादि प्रत्ययाः

उपसर्गाः