गृ धातुरूपाणि - गृ सेचने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जगार
जग्रतुः
जग्रुः
मध्यम
जगर्थ
जग्रथुः
जग्र
उत्तम
जगर / जगार
जग्रिव
जग्रिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जग्रे
जग्राते
जग्रिरे
मध्यम
जग्रिषे
जग्राथे
जग्रिढ्वे / जग्रिध्वे
उत्तम
जग्रे
जग्रिवहे
जग्रिमहे
 


सनादि प्रत्ययाः

उपसर्गाः