गृह् धातुरूपाणि - गृहूँ ग्रहणे - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हिष्यते / घर्क्ष्यते
गर्हिष्येते / घर्क्ष्येते
गर्हिष्यन्ते / घर्क्ष्यन्ते
मध्यम
गर्हिष्यसे / घर्क्ष्यसे
गर्हिष्येथे / घर्क्ष्येथे
गर्हिष्यध्वे / घर्क्ष्यध्वे
उत्तम
गर्हिष्ये / घर्क्ष्ये
गर्हिष्यावहे / घर्क्ष्यावहे
गर्हिष्यामहे / घर्क्ष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हिष्यते / घर्क्ष्यते
गर्हिष्येते / घर्क्ष्येते
गर्हिष्यन्ते / घर्क्ष्यन्ते
मध्यम
गर्हिष्यसे / घर्क्ष्यसे
गर्हिष्येथे / घर्क्ष्येथे
गर्हिष्यध्वे / घर्क्ष्यध्वे
उत्तम
गर्हिष्ये / घर्क्ष्ये
गर्हिष्यावहे / घर्क्ष्यावहे
गर्हिष्यामहे / घर्क्ष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः