गृह् धातुरूपाणि - गृहूँ ग्रहणे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगर्हिष्यत / अघर्क्ष्यत
अगर्हिष्येताम् / अघर्क्ष्येताम्
अगर्हिष्यन्त / अघर्क्ष्यन्त
मध्यम
अगर्हिष्यथाः / अघर्क्ष्यथाः
अगर्हिष्येथाम् / अघर्क्ष्येथाम्
अगर्हिष्यध्वम् / अघर्क्ष्यध्वम्
उत्तम
अगर्हिष्ये / अघर्क्ष्ये
अगर्हिष्यावहि / अघर्क्ष्यावहि
अगर्हिष्यामहि / अघर्क्ष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगर्हिष्यत / अघर्क्ष्यत
अगर्हिष्येताम् / अघर्क्ष्येताम्
अगर्हिष्यन्त / अघर्क्ष्यन्त
मध्यम
अगर्हिष्यथाः / अघर्क्ष्यथाः
अगर्हिष्येथाम् / अघर्क्ष्येथाम्
अगर्हिष्यध्वम् / अघर्क्ष्यध्वम्
उत्तम
अगर्हिष्ये / अघर्क्ष्ये
अगर्हिष्यावहि / अघर्क्ष्यावहि
अगर्हिष्यामहि / अघर्क्ष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः