गृह् धातुरूपाणि - गृहूँ ग्रहणे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघृक्षत / अगर्हिष्ट
अघृक्षाताम् / अगर्हिषाताम्
अघृक्षन्त / अगर्हिषत
मध्यम
अघृक्षथाः / अगर्हिष्ठाः
अघृक्षाथाम् / अगर्हिषाथाम्
अघृक्षध्वम् / अगर्हिढ्वम् / अगर्हिध्वम्
उत्तम
अघृक्षि / अगर्हिषि
अघृक्षावहि / अगर्हिष्वहि
अघृक्षामहि / अगर्हिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगर्हि
अघृक्षाताम् / अगर्हिषाताम्
अघृक्षन्त / अगर्हिषत
मध्यम
अघृक्षथाः / अगर्हिष्ठाः
अघृक्षाथाम् / अगर्हिषाथाम्
अघृक्षध्वम् / अगर्हिढ्वम् / अगर्हिध्वम्
उत्तम
अघृक्षि / अगर्हिषि
अघृक्षावहि / अगर्हिष्वहि
अघृक्षामहि / अगर्हिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः