गृह् धातुरूपाणि - गृहूँ ग्रहणे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हिषीष्ट / घृक्षीष्ट
गर्हिषीयास्ताम् / घृक्षीयास्ताम्
गर्हिषीरन् / घृक्षीरन्
मध्यम
गर्हिषीष्ठाः / घृक्षीष्ठाः
गर्हिषीयास्थाम् / घृक्षीयास्थाम्
गर्हिषीढ्वम् / गर्हिषीध्वम् / घृक्षीध्वम्
उत्तम
गर्हिषीय / घृक्षीय
गर्हिषीवहि / घृक्षीवहि
गर्हिषीमहि / घृक्षीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गर्हिषीष्ट / घृक्षीष्ट
गर्हिषीयास्ताम् / घृक्षीयास्ताम्
गर्हिषीरन् / घृक्षीरन्
मध्यम
गर्हिषीष्ठाः / घृक्षीष्ठाः
गर्हिषीयास्थाम् / घृक्षीयास्थाम्
गर्हिषीढ्वम् / गर्हिषीध्वम् / घृक्षीध्वम्
उत्तम
गर्हिषीय / घृक्षीय
गर्हिषीवहि / घृक्षीवहि
गर्हिषीमहि / घृक्षीमहि
 


सनादि प्रत्ययाः

उपसर्गाः