गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गुर्दयिष्यति
गुर्दयिष्यतः
गुर्दयिष्यन्ति
मध्यम
गुर्दयिष्यसि
गुर्दयिष्यथः
गुर्दयिष्यथ
उत्तम
गुर्दयिष्यामि
गुर्दयिष्यावः
गुर्दयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गुर्दयिष्यते
गुर्दयिष्येते
गुर्दयिष्यन्ते
मध्यम
गुर्दयिष्यसे
गुर्दयिष्येथे
गुर्दयिष्यध्वे
उत्तम
गुर्दयिष्ये
गुर्दयिष्यावहे
गुर्दयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गुर्दिष्यते / गुर्दयिष्यते
गुर्दिष्येते / गुर्दयिष्येते
गुर्दिष्यन्ते / गुर्दयिष्यन्ते
मध्यम
गुर्दिष्यसे / गुर्दयिष्यसे
गुर्दिष्येथे / गुर्दयिष्येथे
गुर्दिष्यध्वे / गुर्दयिष्यध्वे
उत्तम
गुर्दिष्ये / गुर्दयिष्ये
गुर्दिष्यावहे / गुर्दयिष्यावहे
गुर्दिष्यामहे / गुर्दयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः