गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगुर्दयिष्यत् / अगुर्दयिष्यद्
अगुर्दयिष्यताम्
अगुर्दयिष्यन्
मध्यम
अगुर्दयिष्यः
अगुर्दयिष्यतम्
अगुर्दयिष्यत
उत्तम
अगुर्दयिष्यम्
अगुर्दयिष्याव
अगुर्दयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगुर्दयिष्यत
अगुर्दयिष्येताम्
अगुर्दयिष्यन्त
मध्यम
अगुर्दयिष्यथाः
अगुर्दयिष्येथाम्
अगुर्दयिष्यध्वम्
उत्तम
अगुर्दयिष्ये
अगुर्दयिष्यावहि
अगुर्दयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगुर्दिष्यत / अगुर्दयिष्यत
अगुर्दिष्येताम् / अगुर्दयिष्येताम्
अगुर्दिष्यन्त / अगुर्दयिष्यन्त
मध्यम
अगुर्दिष्यथाः / अगुर्दयिष्यथाः
अगुर्दिष्येथाम् / अगुर्दयिष्येथाम्
अगुर्दिष्यध्वम् / अगुर्दयिष्यध्वम्
उत्तम
अगुर्दिष्ये / अगुर्दयिष्ये
अगुर्दिष्यावहि / अगुर्दयिष्यावहि
अगुर्दिष्यामहि / अगुर्दयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः