गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गुर्दयाञ्चकार / गुर्दयांचकार / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्रतुः / गुर्दयांचक्रतुः / गुर्दयाम्बभूवतुः / गुर्दयांबभूवतुः / गुर्दयामासतुः
गुर्दयाञ्चक्रुः / गुर्दयांचक्रुः / गुर्दयाम्बभूवुः / गुर्दयांबभूवुः / गुर्दयामासुः
मध्यम
गुर्दयाञ्चकर्थ / गुर्दयांचकर्थ / गुर्दयाम्बभूविथ / गुर्दयांबभूविथ / गुर्दयामासिथ
गुर्दयाञ्चक्रथुः / गुर्दयांचक्रथुः / गुर्दयाम्बभूवथुः / गुर्दयांबभूवथुः / गुर्दयामासथुः
गुर्दयाञ्चक्र / गुर्दयांचक्र / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
उत्तम
गुर्दयाञ्चकर / गुर्दयांचकर / गुर्दयाञ्चकार / गुर्दयांचकार / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चकृव / गुर्दयांचकृव / गुर्दयाम्बभूविव / गुर्दयांबभूविव / गुर्दयामासिव
गुर्दयाञ्चकृम / गुर्दयांचकृम / गुर्दयाम्बभूविम / गुर्दयांबभूविम / गुर्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चक्राते / गुर्दयांचक्राते / गुर्दयाम्बभूवतुः / गुर्दयांबभूवतुः / गुर्दयामासतुः
गुर्दयाञ्चक्रिरे / गुर्दयांचक्रिरे / गुर्दयाम्बभूवुः / गुर्दयांबभूवुः / गुर्दयामासुः
मध्यम
गुर्दयाञ्चकृषे / गुर्दयांचकृषे / गुर्दयाम्बभूविथ / गुर्दयांबभूविथ / गुर्दयामासिथ
गुर्दयाञ्चक्राथे / गुर्दयांचक्राथे / गुर्दयाम्बभूवथुः / गुर्दयांबभूवथुः / गुर्दयामासथुः
गुर्दयाञ्चकृढ्वे / गुर्दयांचकृढ्वे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
उत्तम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूव / गुर्दयांबभूव / गुर्दयामास
गुर्दयाञ्चकृवहे / गुर्दयांचकृवहे / गुर्दयाम्बभूविव / गुर्दयांबभूविव / गुर्दयामासिव
गुर्दयाञ्चकृमहे / गुर्दयांचकृमहे / गुर्दयाम्बभूविम / गुर्दयांबभूविम / गुर्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूवे / गुर्दयांबभूवे / गुर्दयामाहे
गुर्दयाञ्चक्राते / गुर्दयांचक्राते / गुर्दयाम्बभूवाते / गुर्दयांबभूवाते / गुर्दयामासाते
गुर्दयाञ्चक्रिरे / गुर्दयांचक्रिरे / गुर्दयाम्बभूविरे / गुर्दयांबभूविरे / गुर्दयामासिरे
मध्यम
गुर्दयाञ्चकृषे / गुर्दयांचकृषे / गुर्दयाम्बभूविषे / गुर्दयांबभूविषे / गुर्दयामासिषे
गुर्दयाञ्चक्राथे / गुर्दयांचक्राथे / गुर्दयाम्बभूवाथे / गुर्दयांबभूवाथे / गुर्दयामासाथे
गुर्दयाञ्चकृढ्वे / गुर्दयांचकृढ्वे / गुर्दयाम्बभूविध्वे / गुर्दयांबभूविध्वे / गुर्दयाम्बभूविढ्वे / गुर्दयांबभूविढ्वे / गुर्दयामासिध्वे
उत्तम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूवे / गुर्दयांबभूवे / गुर्दयामाहे
गुर्दयाञ्चकृवहे / गुर्दयांचकृवहे / गुर्दयाम्बभूविवहे / गुर्दयांबभूविवहे / गुर्दयामासिवहे
गुर्दयाञ्चकृमहे / गुर्दयांचकृमहे / गुर्दयाम्बभूविमहे / गुर्दयांबभूविमहे / गुर्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः