गुप् धातुरूपाणि - गुपँ भाषार्थः - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
गोपयतात् / गोपयताद् / गोपयतु / गोपतात् / गोपताद् / गोपतु
गोपयताम् / गोपताम्
गोपयन्तु / गोपन्तु
मध्यम
गोपयतात् / गोपयताद् / गोपय / गोपतात् / गोपताद् / गोप
गोपयतम् / गोपतम्
गोपयत / गोपत
उत्तम
गोपयानि / गोपानि
गोपयाव / गोपाव
गोपयाम / गोपाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोपयताम् / गोपताम्
गोपयेताम् / गोपेताम्
गोपयन्ताम् / गोपन्ताम्
मध्यम
गोपयस्व / गोपस्व
गोपयेथाम् / गोपेथाम्
गोपयध्वम् / गोपध्वम्
उत्तम
गोपयै / गोपै
गोपयावहै / गोपावहै
गोपयामहै / गोपामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गोप्यताम् / गुप्यताम्
गोप्येताम् / गुप्येताम्
गोप्यन्ताम् / गुप्यन्ताम्
मध्यम
गोप्यस्व / गुप्यस्व
गोप्येथाम् / गुप्येथाम्
गोप्यध्वम् / गुप्यध्वम्
उत्तम
गोप्यै / गुप्यै
गोप्यावहै / गुप्यावहै
गोप्यामहै / गुप्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः