गुप् धातुरूपाणि - गुपँ भाषार्थः - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजूगुपत् / अजूगुपद् / अगोपीत् / अगोपीद्
अजूगुपताम् / अगोपिष्टाम्
अजूगुपन् / अगोपिषुः
मध्यम
अजूगुपः / अगोपीः
अजूगुपतम् / अगोपिष्टम्
अजूगुपत / अगोपिष्ट
उत्तम
अजूगुपम् / अगोपिषम्
अजूगुपाव / अगोपिष्व
अजूगुपाम / अगोपिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजूगुपत / अगोपिष्ट
अजूगुपेताम् / अगोपिषाताम्
अजूगुपन्त / अगोपिषत
मध्यम
अजूगुपथाः / अगोपिष्ठाः
अजूगुपेथाम् / अगोपिषाथाम्
अजूगुपध्वम् / अगोपिढ्वम्
उत्तम
अजूगुपे / अगोपिषि
अजूगुपावहि / अगोपिष्वहि
अजूगुपामहि / अगोपिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगोपि
अगोपिषाताम् / अगोपयिषाताम्
अगोपिषत / अगोपयिषत
मध्यम
अगोपिष्ठाः / अगोपयिष्ठाः
अगोपिषाथाम् / अगोपयिषाथाम्
अगोपिढ्वम् / अगोपयिढ्वम् / अगोपयिध्वम्
उत्तम
अगोपिषि / अगोपयिषि
अगोपिष्वहि / अगोपयिष्वहि
अगोपिष्महि / अगोपयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः